Original

अनिश्रितश् चाप्रतिबद्धचित्तो दृष्टशुतादौ व्यवहारधर्मे ।यस्मात् समात्मानुगतश् च तत्र तस्माद् विसंयोगगतोऽस्मि मुक्तः ॥ १९ ॥

Segmented

अनिश्चितः च अप्रतिबद्ध-चित्तः दृष्ट-श्रुत-आदौ व्यवहार-धर्मे यस्मात् सम-आत्म-अनुगतः च तत्र तस्माद् विसंयोग-गतः ऽस्मि मुक्तः

Analysis

Word Lemma Parse
अनिश्चितः अनिश्चित pos=a,g=m,c=1,n=s
pos=i
अप्रतिबद्ध अप्रतिबद्ध pos=a,comp=y
चित्तः चित्त pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
श्रुत श्रु pos=va,comp=y,f=part
आदौ आदि pos=n,g=m,c=7,n=s
व्यवहार व्यवहार pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
यस्मात् यस्मात् pos=i
सम सम pos=n,comp=y
आत्म आत्मन् pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
तस्माद् तस्मात् pos=i
विसंयोग विसंयोग pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part