Original

चतुर्विधे नैकविधप्रसंगे यतोऽहम् आहारवैधाव् असक्तः ।अमूर्छितश् चाग्रथितश् च तत्र त्रिभ्यो विमुक्तोऽस्मि ततो भवेभ्यः ॥ १८ ॥

Segmented

चतुर्विधे ना एकविध-प्रसङ्गे यतो अहम् आहार-विधौ असक्तः अ मूर्छितः च अ ग्रथितः च तत्र त्रिभ्यो विमुक्तो ऽस्मि ततो भवेभ्यः

Analysis

Word Lemma Parse
चतुर्विधे चतुर्विध pos=a,g=m,c=7,n=s
ना pos=i
एकविध एकविध pos=a,comp=y
प्रसङ्गे प्रसङ्ग pos=n,g=m,c=7,n=s
यतो यतस् pos=i
अहम् मद् pos=n,g=,c=1,n=s
आहार आहार pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
असक्तः असक्त pos=a,g=m,c=1,n=s
pos=i
मूर्छितः मूर्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
ग्रथितः ग्रन्थ् pos=va,g=m,c=1,n=s,f=part
pos=i
तत्र तत्र pos=i
त्रिभ्यो त्रि pos=n,g=m,c=5,n=p
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ततो ततस् pos=i
भवेभ्यः भव pos=n,g=m,c=5,n=p