Original

यतश् च लोकं सम्जन्मनिष्ठं पश्यामि निःसारम् असच् च सर्वम् ।अतो धिया मे मनसा विबद्धम् अस्मीति मे नेञ्जितम् अस्ति येन ॥ १७ ॥

Segmented

यतस् च लोकम् सम-जन्म-निष्ठम् पश्यामि निःसारम् असत् च सर्वम् अतो धिया मे मनसा विबद्धम् अस्मि इति मे ना इञ्जितम् अस्ति येन

Analysis

Word Lemma Parse
यतस् यतस् pos=i
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
सम सम pos=n,comp=y
जन्म जन्मन् pos=n,comp=y
निष्ठम् निष्ठा pos=n,g=m,c=2,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
निःसारम् निःसार pos=a,g=n,c=2,n=s
असत् असत् pos=a,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
अतो अतस् pos=i
धिया धी pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
विबद्धम् विबन्ध् pos=va,g=n,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
ना pos=i
इञ्जितम् इञ्जय् pos=va,g=n,c=1,n=s,f=part
अस्ति अस् pos=v,p=3,n=s,l=lat
येन यद् pos=n,g=m,c=3,n=s