Original

यस्माच् च पश्याम्य् उदयं व्ययं च सर्वास्व् अवस्थास्व् अहम् इन्द्रियाणाम् ।तस्माद् अनित्येषु निरात्मकेषु दुःखेषु मे तेष्व् अपि नास्ति संगः ॥ १६ ॥

Segmented

यस्मात् च पश्यामि उदयम् व्ययम् च सर्वासु अवस्थासु अहम् इन्द्रियाणाम् तस्मात् अनित्येषु निरात्मकेषु दुःखेषु मे तेषु अपि ना अस्ति संगः

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
उदयम् उदय pos=n,g=m,c=2,n=s
व्ययम् व्यय pos=n,g=m,c=2,n=s
pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
अहम् मद् pos=n,g=,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
तस्मात् तस्मात् pos=i
अनित्येषु अनित्य pos=a,g=n,c=7,n=p
निरात्मकेषु निरात्मक pos=a,g=n,c=7,n=p
दुःखेषु दुःख pos=n,g=n,c=7,n=p
मे मद् pos=n,g=,c=4,n=s
तेषु तद् pos=n,g=n,c=7,n=p
अपि अपि pos=i
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संगः सङ्ग pos=n,g=m,c=1,n=s