Original

स्कन्धांश् च रूपप्रभृतीन् दशार्धान् पश्यामि यस्माच् चपलान् असारान् ।अनात्मकांश् चैव वधात्मकांश् च तस्माद् विमुक्तोऽस्म्य् अशिवेभ्य एभ्यः ॥ १५ ॥

Segmented

स्कन्धान् च रूप-प्रभृतीन् दशार्धान् पश्यामि यस्मात् चपलान् असारान् अनात्मकान् च एव वध-आत्मकान् च तस्माद् विमुक्तो अस्मि अशिवेभ्यः एभ्यः

Analysis

Word Lemma Parse
स्कन्धान् स्कन्ध pos=n,g=m,c=2,n=p
pos=i
रूप रूप pos=n,comp=y
प्रभृतीन् प्रभृति pos=n,g=m,c=2,n=p
दशार्धान् दशार्ध pos=a,g=m,c=2,n=p
पश्यामि पश् pos=v,p=1,n=s,l=lat
यस्मात् यस्मात् pos=i
चपलान् चपल pos=a,g=m,c=2,n=p
असारान् असार pos=a,g=m,c=2,n=p
अनात्मकान् अनात्मक pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
वध वध pos=n,comp=y
आत्मकान् आत्मक pos=a,g=m,c=2,n=p
pos=i
तस्माद् तस्मात् pos=i
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
अशिवेभ्यः अशिव pos=a,g=m,c=5,n=p
एभ्यः इदम् pos=n,g=m,c=5,n=p