Original

उर्व्यादिकान् जन्मनि वेद्मि धातून् नात्मानम् उर्व्यादिषु तेषु किं चित् ।यस्माद् अतस् तेषु न मेऽस्ति सक्तिर् बहिश् च कायेन समा मतिर् मे ॥ १४ ॥

Segmented

उर्वी-आदिकान् जन्मनि वेद्मि धातून् ना आत्मानम् उर्वी-आदिषु तेषु किंचित् यस्मात् अतस् तेषु न मे ऽस्ति सक्तिः बहिस् च कायेन समा मतिः मे

Analysis

Word Lemma Parse
उर्वी उर्वी pos=n,comp=y
आदिकान् आदिक pos=a,g=m,c=2,n=p
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
धातून् धातु pos=n,g=m,c=2,n=p
ना pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उर्वी उर्वी pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
किंचित् कश्चित् pos=n,g=n,c=2,n=s
यस्मात् यस्मात् pos=i
अतस् अतस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सक्तिः सक्ति pos=n,g=f,c=1,n=s
बहिस् बहिस् pos=i
pos=i
कायेन काय pos=n,g=m,c=3,n=s
समा सम pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s