Original

अन्येऽपि सन्तो विमुमुक्षवो हि श्रुत्व विमोक्षाय नयं परस्य ।मुक्तस्य रोगाद् इव रोगवन्तस् तेनैव मार्गेण सुखं घटान्ते ॥ १३ ॥

Segmented

अन्ये ऽपि सन्तो विमुमुक्षवो हि श्रुत्वा विमोक्षाय नयम् परस्य मुक्तस्य रोगात् इव रोगवन्तः तेन एव मार्गेण सुखम् घटन्ते

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
विमुमुक्षवो विमुमुक्षु pos=a,g=m,c=1,n=p
हि हि pos=i
श्रुत्वा श्रु pos=vi
विमोक्षाय विमोक्ष pos=n,g=m,c=4,n=s
नयम् नय pos=n,g=m,c=2,n=s
परस्य पर pos=n,g=m,c=6,n=s
मुक्तस्य मुच् pos=va,g=m,c=6,n=s,f=part
रोगात् रोग pos=n,g=m,c=5,n=s
इव इव pos=i
रोगवन्तः रोगवत् pos=a,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
मार्गेण मार्ग pos=n,g=m,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
घटन्ते घट् pos=v,p=3,n=p,l=lat