Original

मैत्रीस्तनीं व्यञ्जनचारुसास्नां सद्धर्मदुग्धां प्रतिभानशृङ्गाम् ।तवास्मि गां साधु निपीय तृप्तस् तृषेव गाम् उत्तमवत्सवर्णः ॥ ११ ॥

Segmented

मैत्री-स्तनीम् व्यञ्जन-चारु-सास्नाम् सद्धर्म-दुग्धाम् प्रतिभान-शृङ्गाम् तव अस्मि गाम् साधु निपीय तृप्तः तृषा इव गाम् उत्तम-वत्स-वर्णः

Analysis

Word Lemma Parse
मैत्री मैत्री pos=n,comp=y
स्तनीम् स्तन pos=a,g=f,c=2,n=s
व्यञ्जन व्यञ्जन pos=n,comp=y
चारु चारु pos=a,comp=y
सास्नाम् सास्ना pos=n,g=f,c=2,n=s
सद्धर्म सद्धर्म pos=n,comp=y
दुग्धाम् दुग्ध pos=n,g=f,c=2,n=s
प्रतिभान प्रतिभान pos=n,comp=y
शृङ्गाम् शृङ्ग pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
गाम् गो pos=n,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
निपीय निपा pos=vi
तृप्तः तृप् pos=va,g=m,c=1,n=s,f=part
तृषा तृष् pos=n,g=f,c=3,n=s
इव इव pos=i
गाम् गो pos=n,g=f,c=2,n=s
उत्तम उत्तम pos=a,comp=y
वत्स वत्स pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s