Original

अथ द्विजो बाल इवाप्तवेदः क्षिप्रं वणिक् प्राप्त इवाप्तलाभः ।जित्वा च राजन्य इवार्सैन्यं नन्दः कृतार्थो गुरुम् अभ्यगच्छत् ॥ १ ॥

Segmented

अथ द्विजो बाल इव आप्त-वेदः क्षिप्रम् वणिक् प्राप्त इव आप्त-लाभः जित्वा च राजन्य इव अरि-सैन्यम् नन्दः कृतार्थो गुरुम् अभ्यगच्छत्

Analysis

Word Lemma Parse
अथ अथ pos=i
द्विजो द्विज pos=n,g=m,c=1,n=s
बाल बाल pos=a,g=m,c=1,n=s
इव इव pos=i
आप्त आप् pos=va,comp=y,f=part
वेदः वेद pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
वणिक् वणिज् pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आप्त आप् pos=va,comp=y,f=part
लाभः लाभ pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
pos=i
राजन्य राजन्य pos=n,g=m,c=1,n=s
इव इव pos=i
अरि अरि pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan