Original

आरब्धवीर्यस्य मनःशमाय भूयस् तु तस्याकुशलो वितर्कः ।व्याधिप्रणाशाय निविष्टबुद्धेर् उपद्रवो घोर इवाजगाम ॥ ९ ॥

Segmented

आरब्ध-वीर्यस्य मनः-शमाय भूयस् तु तस्य अकुशलः वितर्कः व्याधि-प्रणाशाय निविष्ट-बुद्धेः उपद्रवो घोर इव आजगाम

Analysis

Word Lemma Parse
आरब्ध आरभ् pos=va,comp=y,f=part
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
शमाय शम pos=n,g=m,c=4,n=s
भूयस् भूयस् pos=i
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अकुशलः अकुशल pos=a,g=m,c=1,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s
व्याधि व्याधि pos=n,comp=y
प्रणाशाय प्रणाश pos=n,g=m,c=4,n=s
निविष्ट निविश् pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
उपद्रवो उपद्रव pos=n,g=m,c=1,n=s
घोर घोर pos=a,g=m,c=1,n=s
इव इव pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit