Original

स पर्यवस्थानम् अवेत्य सद्यश् चिक्षेप तां धर्मविघात्गकर्त्रीम् ।प्रियाम् अपि क्रोधपारितचेता नारीम् इवोद्वृत्तगुणां मनस्वी ॥ ८ ॥

Segmented

स पर्यवस्थानम् अवेत्य सद्यस् चिक्षेप ताम् धर्म-विघात-कर्त्रीम् प्रियाम् अपि क्रोध-परीत-चेताः नारीम् इव उद्वृत्त-गुणाम् मनस्वी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्यवस्थानम् पर्यवस्थान pos=n,g=n,c=2,n=s
अवेत्य अवे pos=vi
सद्यस् सद्यस् pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
विघात विघात pos=n,comp=y
कर्त्रीम् कर्तृ pos=a,g=f,c=2,n=s
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
अपि अपि pos=i
क्रोध क्रोध pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
इव इव pos=i
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
गुणाम् गुण pos=n,g=f,c=2,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s