Original

महाकाव्ये सौन्दरनन्देऽमृताधिगमो नाम सप्तदशः सर्गः ।

Segmented

तम् वन्दे परम् अनुकम्पकम् महा-ऋषिम् मूर्ध्ना अहम् प्रकृति-गुण-ज्ञम् आशय-ज्ञम् संबुद्धम् दश-बलिनम् भिषज्-प्रधानम् त्रातारम् पुनः अपि च अस्मि संनतः तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वन्दे वन्द् pos=v,p=1,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
अनुकम्पकम् अनुकम्पक pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रकृति प्रकृति pos=n,comp=y
गुण गुण pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
आशय आशय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
संबुद्धम् सम्बुध् pos=va,g=m,c=2,n=s,f=part
दश दशन् pos=n,comp=y
बलिनम् बलिन् pos=a,g=m,c=2,n=s
भिषज् भिषज् pos=n,comp=y
प्रधानम् प्रधान pos=a,g=m,c=2,n=s
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अपि अपि pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
संनतः संनम् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s