Original

तं वन्दे परम् अनुकम्पकं महर्षिं मूर्ध्नाहं प्रकृतिगुणज्ञम् आशयज्ञम् ।संबुद्धं दशबलिनं भिषक्प्रधानं त्रातारं पुनर् अपि चास्मि संनतस् तम् ॥ ७३ ॥

Segmented

तस्मात् च व्यसन-परात् अनर्थ-पङ्कात् उत्कृष्य क्रम-शिथिलः करी इव पङ्कात् शान्ते ऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
व्यसन व्यसन pos=n,comp=y
परात् पर pos=n,g=m,c=5,n=s
अनर्थ अनर्थ pos=n,comp=y
पङ्कात् पङ्क pos=n,g=m,c=5,n=s
उत्कृष्य उत्कृष् pos=vi
क्रम क्रम pos=n,comp=y
शिथिलः शिथिल pos=a,g=m,c=1,n=s
करी करिन् pos=n,g=m,c=1,n=s
इव इव pos=i
पङ्कात् पङ्क pos=n,g=m,c=5,n=s
शान्ते शम् pos=va,g=m,c=7,n=s,f=part
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
विरजसि विरजस् pos=a,g=m,c=7,n=s
विज्वरे विज्वर pos=a,g=m,c=7,n=s
विशोके विशोक pos=a,g=m,c=7,n=s
सद्धर्मे सद्धर्म pos=n,g=m,c=7,n=s
वितमसि वितमस् pos=a,g=m,c=7,n=s
नैष्ठिके नैष्ठिक pos=a,g=m,c=7,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part