Original

तस्माच् च व्यसनपराद् अनर्थपङ्काद् उत्कृष्य क्रमशिथिलः करीव पङ्कात् ।शान्तेऽस्मिन् विरजसि विज्वरे विशोके सद्धर्मे वितमसि नैष्ठिके विमुक्तः ॥ ७२ ॥

Segmented

येन अहम् गिरिम् उपनीय रुक्म-शृङ्गम् स्वर्गम् च प्लवग-वधू-निदर्शनेन काम-आत्मा त्रिदिव-चरीभिः अङ्गनाभिः निष्कृष्टः युवति-मये कलौ निमग्नः

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
उपनीय उपनी pos=vi
रुक्म रुक्म pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
प्लवग प्लवग pos=n,comp=y
वधू वधू pos=n,comp=y
निदर्शनेन निदर्शन pos=n,g=n,c=3,n=s
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
त्रिदिव त्रिदिव pos=n,comp=y
चरीभिः चर pos=a,g=f,c=3,n=p
अङ्गनाभिः अङ्गना pos=n,g=f,c=3,n=p
निष्कृष्टः निष्कृष् pos=va,g=m,c=1,n=s,f=part
युवति युवति pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s
कलौ कलि pos=n,g=m,c=7,n=s
निमग्नः निमज्ज् pos=va,g=m,c=1,n=s,f=part