Original

येनाहं गिरिम् उपनीय रुक्मशृङ्गं स्वर्गं च प्लवगवधूनिदर्शनेन ।कामात्मा त्रिदिवचरीभिर् अङ्गनाभिर् निष्कृष्टो युवतिमये कलौ निमग्नः ॥ ७१ ॥

Segmented

तद्वत् पराम् शान्तिम् उपागतः ऽहम् यस्य अनुभावेन विनायकस्य करोमि भूयः पुनः उक्तम् अस्मै नमो नमो ऽर्हाय तथागताय

Analysis

Word Lemma Parse
तद्वत् तद्वत् pos=i
पराम् पर pos=n,g=f,c=2,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अनुभावेन अनुभाव pos=n,g=m,c=3,n=s
विनायकस्य विनायक pos=n,g=m,c=6,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
भूयः भूयस् pos=i
पुनः पुनर् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अस्मै इदम् pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
नमो नमस् pos=n,g=n,c=1,n=s
ऽर्हाय अर्ह pos=a,g=m,c=4,n=s
तथागताय तथागत pos=n,g=m,c=4,n=s