Original

आतप्तबुद्धेः प्रहितात्मनोऽपि स्वभ्यस्तभावाद् अथ कामसंज्ञा ।पर्याकुलं तस्य मनश् चकार प्रावृट्सु विद्युज् अलम् आगतेव ॥ ७ ॥

Segmented

आतप्त-बुद्धेः प्रहित-आत्मनः ऽपि सु अभ्यस्त-भावात् अथ काम-संज्ञा पर्याकुलम् तस्य मनः चकार प्रावृट्सु विद्युत्-जलम् आगता इव

Analysis

Word Lemma Parse
आतप्त आतप् pos=va,comp=y,f=part
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
प्रहित प्रहि pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
सु सु pos=i
अभ्यस्त अभ्यस् pos=va,comp=y,f=part
भावात् भाव pos=n,g=m,c=5,n=s
अथ अथ pos=i
काम काम pos=n,comp=y
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
पर्याकुलम् पर्याकुल pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
प्रावृट्सु प्रावृष् pos=n,g=,c=7,n=p
विद्युत् विद्युत् pos=n,comp=y
जलम् जल pos=n,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i