Original

तद्वत् परां शान्तिम् उपागतोऽहं यस्यानुभावेन विनायकस्य ।करोमि ब्ःऊयः पुनर् उक्तम् अस्मै नमो नमोऽर्हाय तथागताय ॥ ७० ॥

Segmented

रोगात् इव आरोग्यम् असह्य-रूपात् ऋणात् इव आनृण्यम् अनन्त-संख्यात् द्विषत्-सकाशात् इव च अपयानम् दुर्भिक्ष-योगात् च यथा सुभिक्षम्

Analysis

Word Lemma Parse
रोगात् रोग pos=n,g=m,c=5,n=s
इव इव pos=i
आरोग्यम् आरोग्य pos=n,g=n,c=2,n=s
असह्य असह्य pos=a,comp=y
रूपात् रूप pos=n,g=n,c=5,n=s
ऋणात् ऋण pos=n,g=n,c=5,n=s
इव इव pos=i
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
अनन्त अनन्त pos=a,comp=y
संख्यात् संख्य pos=a,g=n,c=5,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
सकाशात् सकाशात् pos=i
इव इव pos=i
pos=i
अपयानम् अपयान pos=n,g=n,c=2,n=s
दुर्भिक्ष दुर्भिक्ष pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
pos=i
यथा यथा pos=i
सुभिक्षम् सुभिक्ष pos=n,g=n,c=2,n=s