Original

रोगाद् इवारोग्यम् असह्यरूपाद् ऋणाद् इवानृण्यम् अनन्तसंख्यात् ।द्विषत्सकाशद् इव चापयानं दुर्छिक्षयोगाच् च यथा सुभिक्षम् ॥ ६९ ॥

Segmented

महा-भयात् क्षेमम् इव उपलभ्य महा-अवरोधात् इव विप्रमोक्षम् महा-अर्णवात् पारम् इव आप्लवः सन् भीम-अन्धकारात् इव च प्रकाशम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
इव इव pos=i
उपलभ्य उपलभ् pos=vi
महा महत् pos=a,comp=y
अवरोधात् अवरोध pos=n,g=m,c=5,n=s
इव इव pos=i
विप्रमोक्षम् विप्रमोक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अर्णवात् अर्णव pos=n,g=m,c=5,n=s
पारम् पार pos=n,g=m,c=2,n=s
इव इव pos=i
आप्लवः आप्लव pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=a,comp=y
अन्धकारात् अन्धकार pos=n,g=m,c=5,n=s
इव इव pos=i
pos=i
प्रकाशम् प्रकाश pos=n,g=m,c=2,n=s