Original

महाभयात् क्षेमम् इवोपलभ्य महावरोधाद् इव विप्रमोक्षम् ।महार्णवात् पारम् इवाप्लवः सन् भीमान्धकाराद् इव च प्रकाशम् ॥ ६८ ॥

Segmented

न मे प्रियम् किंचन न अप्रियम् मे न मे ऽनुरोधो ऽस्ति कुतो विरोधः तयोः अभावात् सुखितो ऽस्मि सद्यो हिम-आतपाभ्याम् इव विप्रमुक्तः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽनुरोधो अनुरोध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कुतो कुतस् pos=i
विरोधः विरोध pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अभावात् अभाव pos=n,g=m,c=5,n=s
सुखितो सुखय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सद्यो सद्यस् pos=i
हिम हिम pos=n,comp=y
आतपाभ्याम् आतप pos=n,g=m,c=5,n=d
इव इव pos=i
विप्रमुक्तः विप्रमुच् pos=va,g=m,c=1,n=s,f=part