Original

न मे प्रियं किं चन नाप्रियं मे न मेऽनुरोधोऽस्ति कुतो विरोधः ।तयोर् अभावात् सुखितोऽस्मि सद्यो हिमातपाभ्याम् इव विप्रमुक्तः ॥ ६७ ॥

Segmented

निर्वाप्य काम-अग्निम् अहम् हि दीप्तम् धृति-अम्बुना पावकम् अम्बुना इव ह्लादम् परम् सांप्रतम् आगतः ऽस्मि शीतम् ह्रदम् घर्म इव अवतीर्णः

Analysis

Word Lemma Parse
निर्वाप्य निर्वापय् pos=vi
काम काम pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
धृति धृति pos=n,comp=y
अम्बुना अम्बु pos=n,g=n,c=3,n=s
पावकम् पावक pos=n,g=m,c=2,n=s
अम्बुना अम्बु pos=n,g=n,c=3,n=s
इव इव pos=i
ह्लादम् ह्लाद pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
सांप्रतम् सांप्रतम् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
शीतम् शीत pos=a,g=n,c=2,n=s
ह्रदम् ह्रद pos=n,g=n,c=2,n=s
घर्म घर्म pos=n,g=m,c=7,n=s
इव इव pos=i
अवतीर्णः अवतृ pos=va,g=m,c=1,n=s,f=part