Original

निर्वाप्य कामाग्निम् अहं हि दीप्तं धृत्यम्बुना पावकम् अम्बुनेव ।ह्लादं परं सांप्रतम् आगतोऽस्मि शीतं ह्रदं घर्म इवावतीर्णः ॥ ६६ ॥

Segmented

तस्य आज्ञया कारुणिकस्य शास्तुः हृदिस्थम् उत्पाट्य हि राग-शल्यम् अद्या एव तावत् सु महत् सुखम् मे सर्व-क्षये किम् बत निर्वृतस्य

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
कारुणिकस्य कारुणिक pos=a,g=m,c=6,n=s
शास्तुः शास्तृ pos=n,g=m,c=6,n=s
हृदिस्थम् हृदिस्थ pos=a,g=m,c=2,n=s
उत्पाट्य उत्पाटय् pos=vi
हि हि pos=i
राग राग pos=n,comp=y
शल्यम् शल्य pos=n,g=m,c=2,n=s
अद्या अद्य pos=i
एव एव pos=i
तावत् तावत् pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
किम् किम् pos=i
बत बत pos=i
निर्वृतस्य निर्वृत pos=a,g=m,c=6,n=s