Original

तस्याज्ञया कारुणिकस्य शास्तुर् हृदिस्थम् उत्पाट्य हि रागशल्यम् ।अद्यैव तावत् सुमहत् सुखं मे सर्वक्षये किं बत निर्वृतस्य ॥ ६५ ॥

Segmented

अहम् हि अनार्येण शरीरजेन दुःख-आत्मके वर्त्मनि कृष्यमाणः निवर्तितः तद्-वचन-अङ्कुशेन दर्प-अन्वितः नाग इव अङ्कुशेन

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
अनार्येण अनार्य pos=a,g=m,c=3,n=s
शरीरजेन शरीरज pos=n,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
आत्मके आत्मक pos=a,g=n,c=7,n=s
वर्त्मनि वर्त्मन् pos=n,g=n,c=7,n=s
कृष्यमाणः कृष् pos=va,g=m,c=1,n=s,f=part
निवर्तितः निवर्तय् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
वचन वचन pos=n,comp=y
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s
दर्प दर्प pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
अङ्कुशेन अङ्कुश pos=n,g=m,c=3,n=s