Original

अहं ह्य् अनार्येण शरीरजेन दुःखात्मके वर्त्मनि कृष्यमाणः ।निवर्तितस् तद्वचनाङ्कुषेन दर्पान्वितो नाग इवाङ्कुशेन ॥ ६४ ॥

Segmented

नमो ऽस्तु तस्मै सुगताय येन हित-एषिणा मे करुण-आत्मकेन बहूनि दुःखानि अपवर्तितानि सुखानि भूयांसि उपसंहृतानि

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तस्मै तद् pos=n,g=m,c=4,n=s
सुगताय सुगत pos=n,g=m,c=4,n=s
येन यद् pos=n,g=m,c=3,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
मे मद् pos=n,g=,c=4,n=s
करुण करुण pos=a,comp=y
आत्मकेन आत्मक pos=a,g=m,c=3,n=s
बहूनि बहु pos=a,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
अपवर्तितानि अपवर्तय् pos=va,g=n,c=1,n=p,f=part
सुखानि सुख pos=n,g=n,c=1,n=p
भूयांसि भूयस् pos=a,g=n,c=1,n=p
उपसंहृतानि उपसंहृ pos=va,g=n,c=1,n=p,f=part