Original

नमोऽस्तु तस्मै सुगताय येन हितैषिणा मे करुणत्मकेन ।बहूनि दुःखान्य् अपवर्तितानि सुखानि भूयांस्य् उपसंहृतानि ॥ ६३ ॥

Segmented

भ्रातुः च शास्तुः च तया अनुशिष्ट्या नन्दः ततस् स्वेन च विक्रमेण प्रशान्त-चेताः परिपूर्ण-कार्यः वाणीम् इमाम् आत्म-गताम् जगाद

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
pos=i
शास्तुः शास्तृ pos=n,g=m,c=6,n=s
pos=i
तया तद् pos=n,g=f,c=3,n=s
अनुशिष्ट्या अनुशिष्टि pos=n,g=f,c=3,n=s
नन्दः नन्द pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
स्वेन स्व pos=a,g=m,c=3,n=s
pos=i
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
परिपूर्ण परिपृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
जगाद गद् pos=v,p=3,n=s,l=lit