Original

भ्रातुश् च शास्तुश् च तयानुशिष्ट्या नन्दस् ततः स्वेन च विक्रमेण ।प्रशान्तचेताः परिपूर्णकार्यो वाणीम् इमाम् आत्मगतां जगाद ॥ ६२ ॥

Segmented

अर्हत्-त्वम् आसाद्य स सत्क्रिया-अर्हः निरुत्सुको निष्प्रणयो निराशः विभीः विशुग् वीत-मदः विरागः स एव धृत्या अन्यः इव आबभासे

Analysis

Word Lemma Parse
अर्हत् अर्हन्त् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
तद् pos=n,g=m,c=1,n=s
सत्क्रिया सत्क्रिया pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
निरुत्सुको निरुत्सुक pos=a,g=m,c=1,n=s
निष्प्रणयो निष्प्रणय pos=a,g=m,c=1,n=s
निराशः निराश pos=a,g=m,c=1,n=s
विभीः विभी pos=a,g=m,c=1,n=s
विशुग् विशुच् pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
मदः मद pos=n,g=m,c=1,n=s
विरागः विराग pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
इव इव pos=i
आबभासे आभास् pos=v,p=3,n=s,l=lit