Original

अर्हत्त्वम् आसाद्य स सत्क्रियार्हो निरुत्सुको निष्प्रणयो निराशः ।विभीर् विषुग् वीतमदो विरागः स एव धृत्यान्य इवाबभासे ॥ ६१ ॥

Segmented

इति त्रि-वेगम् त्रि-झषम् त्रि-वीचम् एक-अम्भसम् पञ्च-रयम् द्वि-कूलम् द्वि-ग्राहम् अष्ट-अङ्गवता प्लवेन दुःख-अर्णवम् दुस्तरम् उत्ततार

Analysis

Word Lemma Parse
इति इति pos=i
त्रि त्रि pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
झषम् झष pos=n,g=m,c=2,n=s
त्रि त्रि pos=n,comp=y
वीचम् वीच pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
अम्भसम् अम्भस् pos=n,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
रयम् रय pos=n,g=m,c=2,n=s
द्वि द्वि pos=n,comp=y
कूलम् कूल pos=n,g=m,c=2,n=s
द्वि द्वि pos=n,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
अङ्गवता अङ्गवत् pos=a,g=m,c=3,n=s
प्लवेन प्लव pos=n,g=m,c=3,n=s
दुःख दुःख pos=n,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s
उत्ततार उत्तृ pos=v,p=3,n=s,l=lit