Original

संधाय धैर्यं प्रणिधाय वीर्यं व्यपोह्य सक्तिं परिगृह्य शक्तिम् ।प्रशान्तचेता नियमस्थचेताः स्वस्थस् ततोऽभूद् विषयेष्व् अनास्थः ॥ ६ ॥

Segmented

संधाय धैर्यम् प्रणिधाय वीर्यम् व्यपोह्य सक्तिम् परिगृह्य शक्तिम् प्रशान्त-चेताः नियम-स्थ-चेताः स्वस्थः ततस् ऽभूद् विषयेषु अन् आस्थः

Analysis

Word Lemma Parse
संधाय संधा pos=vi
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
प्रणिधाय प्रणिधा pos=vi
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
व्यपोह्य व्यपोह् pos=vi
सक्तिम् सक्ति pos=n,g=f,c=2,n=s
परिगृह्य परिग्रह् pos=vi
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
नियम नियम pos=n,comp=y
स्थ स्थ pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
स्वस्थः स्वस्थ pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
ऽभूद् भू pos=v,p=3,n=s,l=lun
विषयेषु विषय pos=n,g=m,c=7,n=p
अन् अन् pos=i
आस्थः आस्था pos=n,g=m,c=1,n=s