Original

इति त्रिवेगं त्रिझषं त्रिवीचम् एकाम्भसं पञ्चरयं द्विकूलम् ।द्विग्राहम् अष्टाङ्गवता प्लवेन दुःखार्णवं चुस्तरम् उत्ततार ॥ ६० ॥

Segmented

अग्नि-द्रुम-आज्य-अम्बुषु या हि वृत्तिः कबन्ध-वायु-अग्नि-दिवाकराणाम् दोषेषु ताम् वृत्तिम् इयाय नन्दो निर्वापण-उत्पाटन-दाह-शोषैः

Analysis

Word Lemma Parse
अग्नि अग्नि pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
आज्य आज्य pos=n,comp=y
अम्बुषु अम्बु pos=n,g=n,c=7,n=p
या यद् pos=n,g=f,c=1,n=s
हि हि pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
कबन्ध कबन्ध pos=n,comp=y
वायु वायु pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दिवाकराणाम् दिवाकर pos=n,g=m,c=6,n=p
दोषेषु दोष pos=n,g=m,c=7,n=p
ताम् तद् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
इयाय pos=v,p=3,n=s,l=lit
नन्दो नन्द pos=n,g=m,c=1,n=s
निर्वापण निर्वापण pos=n,comp=y
उत्पाटन उत्पाटन pos=n,comp=y
दाह दाह pos=n,comp=y
शोषैः शोष pos=n,g=m,c=3,n=p