Original

अग्निद्रुमाज्याम्बुषु या हि वृत्तिः कवन्धवाव्यग्निदिवाकराणाम् ।दोषेषु तां वृत्तिम् इयाय नन्दो निर्वापणोत्पाटनदाहशोषैः ॥ ५९ ॥

Segmented

बोधि-अङ्ग-नागैः अपि सप्तभिः स सप्त एव चित्त-अनुशयान् ममर्द द्विपान् इव उपस्थित-विप्रणाशान् कालो ग्रहैः सप्तभिः एव सप्त

Analysis

Word Lemma Parse
बोधि बोधि pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
अपि अपि pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p
एव एव pos=i
चित्त चित्त pos=n,comp=y
अनुशयान् अनुशय pos=n,g=m,c=2,n=p
ममर्द मृद् pos=v,p=3,n=s,l=lit
द्विपान् द्विप pos=n,g=m,c=2,n=p
इव इव pos=i
उपस्थित उपस्था pos=va,comp=y,f=part
विप्रणाशान् विप्रणाश pos=n,g=m,c=2,n=p
कालो काल pos=n,g=m,c=1,n=s
ग्रहैः ग्रह pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
एव एव pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p