Original

बोध्यङ्गनागैर् अपि सप्तभिः स सप्तैव चित्तानुशयान् ममर्द ।द्वीपान् इवोपस्थितविप्रणाशान् कालो ग्रहैः सप्तभिर् एव सप्त ॥ ५८ ॥

Segmented

चिछेद कार्त्स्न्येन ततः स पञ्च प्रज्ञा-असिना भावनया ईरितेन ऊर्ध्वंगमानि उत्तम-बन्धनानि संयोजनानि उत्तम-बन्धनानि

Analysis

Word Lemma Parse
चिछेद छिद् pos=v,p=3,n=s,l=lit
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
प्रज्ञा प्रज्ञा pos=n,comp=y
असिना असि pos=n,g=m,c=3,n=s
भावनया भावना pos=n,g=f,c=3,n=s
ईरितेन ईरय् pos=va,g=m,c=3,n=s,f=part
ऊर्ध्वंगमानि ऊर्ध्वंगम pos=a,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
बन्धनानि बन्धन pos=n,g=n,c=2,n=p
संयोजनानि संयोजन pos=n,g=n,c=2,n=p
उत्तम उत्तम pos=a,comp=y
बन्धनानि बन्धन pos=n,g=n,c=2,n=p