Original

चिच्छेद कार्त्स्न्येन ततः स पञ्च प्रज्ञासिना भावनयेरितेन ।ऊर्ध्वङ्गमान्य् उत्तमबन्धनानि संयोजनान्य् उत्तमबन्धनानि ॥ ५७ ॥

Segmented

ध्यानम् स निश्रित्य ततस् चतुर्थम् अर्हत्-त्व-लाभाय मतिम् चकार संधाय मित्रम् बलवन्तम् आर्यम् राजा इव देशान् अजितान् जिगीषुः

Analysis

Word Lemma Parse
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
pos=i
निश्रित्य निश्रि pos=vi
ततस् ततस् pos=i
चतुर्थम् चतुर्थ pos=a,g=n,c=2,n=s
अर्हत् अर्हन्त् pos=n,comp=y
त्व त्व pos=n,comp=y
लाभाय लाभ pos=n,g=m,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
संधाय संधा pos=vi
मित्रम् मित्र pos=n,g=m,c=2,n=s
बलवन्तम् बलवत् pos=a,g=m,c=2,n=s
आर्यम् आर्य pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
इव इव pos=i
देशान् देश pos=n,g=m,c=2,n=p
अजितान् अजित pos=a,g=m,c=2,n=p
जिगीषुः जिगीषु pos=a,g=m,c=1,n=s