Original

ध्यानं स निश्रित्य ततश् चतुर्थम् अर्हत्त्वलाभाय मतिं चकार ।संधाय मैत्रं बलवन्तम् आर्यं राजेव देशान् अजितान् जिगीषुः ॥ ५६ ॥

Segmented

यस्मात् तु तस्मिन् न सुखम् न दुःखम् ज्ञानम् च तत्र अस्ति तद्-अर्थ-चारि तस्माद् उपेक्षा-स्मृति-पारिशुद्धिः निरुच्यते ध्यान-विधौ चतुर्थे

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
तु तु pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चारि चारिन् pos=a,g=n,c=1,n=s
तस्माद् तस्मात् pos=i
उपेक्षा उपेक्षा pos=n,comp=y
स्मृति स्मृति pos=n,comp=y
पारिशुद्धिः पारिशुद्धि pos=n,g=f,c=1,n=s
निरुच्यते निर्वच् pos=v,p=3,n=s,l=lat
ध्यान ध्यान pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s