Original

यस्मात् तु तस्मिन् न सुखं न दुःखं ज्ञानं च तत्रास्ति तद् अर्थचारि ।तस्माद् उपेक्षास्मृतिपारिशुद्धिर् निरुच्यते ध्यानविधौ चतुर्थे ॥ ५५ ॥

Segmented

अथ प्रहाणात् सुख-दुःखयोः च मनः-विकारस्य च पूर्वम् एव दध्यौ उपेक्षा-स्मृतिमत् विशुद्धम् ध्यानम् तथा दुःख-सुखम् चतुर्थम्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रहाणात् प्रहाण pos=n,g=n,c=5,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d
pos=i
मनः मनस् pos=n,comp=y
विकारस्य विकार pos=n,g=m,c=6,n=s
pos=i
पूर्वम् पूर्वम् pos=i
एव एव pos=i
दध्यौ ध्या pos=v,p=3,n=s,l=lit
उपेक्षा उपेक्षा pos=n,comp=y
स्मृतिमत् स्मृतिमत् pos=a,g=n,c=2,n=s
विशुद्धम् विशुध् pos=va,g=n,c=2,n=s,f=part
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
तथा तथा pos=i
दुःख दुःख pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
चतुर्थम् चतुर्थ pos=a,g=n,c=2,n=s