Original

अथ प्रहाणात् सुखदुःखयोश् च मनोविकारस्य च पूर्वम् एव ।दध्याव् उपेक्षामृतिमद् विशुद्धं ध्यानं तथादुःखसुखं चतुर्थम् ॥ ५४ ॥

Segmented

यत्रा इञ्जितम् स्पन्दितम् अस्ति तत्र यत्रा अस्ति च स्पन्दितम् अस्ति दुःखम् यस्मात् अतस् तत् सुखम् इञ्जक-त्वात् प्रशान्ति-कामाः यतयः त्यजन्ति

Analysis

Word Lemma Parse
यत्रा यत्र pos=i
इञ्जितम् इञ्जय् pos=va,g=n,c=1,n=s,f=part
स्पन्दितम् स्पन्दित pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
यत्रा यत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
स्पन्दितम् स्पन्दित pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
यस्मात् यस्मात् pos=i
अतस् अतस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
इञ्जक इञ्जक pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
प्रशान्ति प्रशान्ति pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
यतयः यति pos=n,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat