Original

यत्रेञ्जितं स्पन्दितम् अस्ति तत्र यत्रास्ति च स्पन्दितम् अस्ति दुःखम् ।यस्माद् अतस् तत् सुखम् इञ्जकत्वात् प्रशान्तिकामा यतयस् त्यजन्ति ॥ ५३ ॥

Segmented

ध्याने ऽपि तत्र अथ ददर्श दोषम् मेने परम् शान्तम् अन् इञ्जम् एव आभोगतो अपि इञ्जयति स्म तस्य चित्तम् प्रवृत्तम् सुखम् इति अस्रम्

Analysis

Word Lemma Parse
ध्याने ध्यान pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तत्र तत्र pos=i
अथ अथ pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
दोषम् दोष pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
परम् पर pos=n,g=m,c=2,n=s
शान्तम् शम् pos=va,g=m,c=2,n=s,f=part
अन् अन् pos=i
इञ्जम् इञ्ज pos=a,g=m,c=2,n=s
एव एव pos=i
आभोगतो आभोग pos=n,g=m,c=5,n=s
अपि अपि pos=i
इञ्जयति इञ्जय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
तस्य तद् pos=n,g=m,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s
इति इति pos=i
अस्रम् अस्र pos=n,g=n,c=1,n=s