Original

ध्यानेऽपि तत्राथ ददर्श दोषं मेने परं शान्तम् अनिञ्जम् एव ।आभोगतोऽपीञ्जयति स्म तस्य चित्तं प्रवृत्तं सुखम् इत्य् अजस्रम् ॥ ५२ ॥

Segmented

यस्मात् परम् तत्र सुखम् सुखेभ्यः ततस् परम् ना अस्ति सुख-प्रवृत्तिः तस्माद् बभाषे शुभ-कृत्स्न-भूमिः पर-अपर-ज्ञः परमा इति मैत्र्या

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
सुखेभ्यः सुख pos=n,g=n,c=5,n=p
ततस् ततस् pos=i
परम् पर pos=n,g=n,c=1,n=s
ना pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
शुभ शुभ pos=a,comp=y
कृत्स्न कृत्स्न pos=a,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
पर पर pos=n,comp=y
अपर अपर pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
इति इति pos=i
मैत्र्या मैत्री pos=n,g=f,c=3,n=s