Original

यस्मात् परं तत्र सुखं सुखेभ्यस् ततः परं नास्ति सुखप्रवृत्तिः ।तस्माद् बभाषे शुभकृत्स्नभूमिं परापरज्ञः परमेति मैत्र्या ॥ ५१ ॥

Segmented

प्रीतेः विरागात् सुखम् आर्य-जुष्टम् कायेन विन्दन् अथ सम्प्रजानन् उपेक्षकः स स्मृतिमान् व्यहार्षीत् ध्यानम् तृतीयम् प्रतिलभ्य धीरः

Analysis

Word Lemma Parse
प्रीतेः प्रीति pos=n,g=f,c=6,n=s
विरागात् विराग pos=n,g=m,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आर्य आर्य pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
कायेन काय pos=n,g=m,c=3,n=s
विन्दन् विद् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
सम्प्रजानन् सम्प्रज्ञा pos=va,g=m,c=1,n=s,f=part
उपेक्षकः उपेक्षक pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्मृतिमान् स्मृतिमत् pos=a,g=m,c=1,n=s
व्यहार्षीत् विहृ pos=v,p=3,n=s,l=lun
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
धीरः धीर pos=a,g=m,c=1,n=s