Original

ततः स तत्त्वं निखिलं चिकीषुर् मोक्षानुकूलांश् च विधींश् चिकीर्षन् ।ज्ञानेन लोक्येन शमेन चैव चचार चेतःपरिकर्मभूमौ ॥ ५ ॥

Segmented

ततः स तत्त्वम् निखिलम् चिकीर्षुः मोक्ष-अनुकूलान् च विधीन् चिकीर्षन् ज्ञानेन शीलेन शमेन च एव चचार चेतः परिकर्म-भूमौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
निखिलम् निखिल pos=a,g=n,c=2,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
अनुकूलान् अनुकूल pos=a,g=m,c=2,n=p
pos=i
विधीन् विधि pos=n,g=m,c=2,n=p
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
शमेन शम pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
चचार चर् pos=v,p=3,n=s,l=lit
चेतः चेतस् pos=n,g=n,c=2,n=s
परिकर्म परिकर्मन् pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s