Original

प्रीतेद्र् विरागात् सुखम् आर्यजुष्टं कायेन विन्दन्न् अथ संप्रजानन् ।उपेक्षकः स स्मृतिमान् व्यहार्षीद् ध्यानं तृतीयं प्रतिलभ्य धीरः ॥ ५० ॥

Segmented

प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तत्र दुःखम् प्रीतौ अतस् प्रेक्ष्य स तत्र दोषान् प्रीति-क्षये योगम् उपारुरोह

Analysis

Word Lemma Parse
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
वस्तुनि वस्तु pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
यस्य यद् pos=n,g=m,c=6,n=s
विपर्ययात् विपर्यय pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
तत्र तत्र pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
प्रीतौ प्रीति pos=n,g=f,c=7,n=s
अतस् अतस् pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
प्रीति प्रीति pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
योगम् योग pos=n,g=m,c=2,n=s
उपारुरोह उपारुह् pos=v,p=3,n=s,l=lit