Original

प्रीतिः परा वस्तुनि यत्र यस्य विपर्ययात् तस्य हि तर दुःखम् ।प्रीताव् अतः प्रेक्ष्य स तत्र दोषान् प्रीतिक्षये योगम् उपारुरोह ॥ ४९ ॥

Segmented

तत् ध्यानम् आगम्य च चित्त-मौनम् लेभे पराम् प्रीतिम् अ लब्ध-पूर्वाम् प्रीतौ तु तत्र अपि स दोष-दर्शी यथा वितर्केषु अभवत् तथा एव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
pos=i
चित्त चित्त pos=n,comp=y
मौनम् मौन pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
pos=i
लब्ध लभ् pos=va,comp=y,f=part
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
प्रीतौ प्रीति pos=n,g=f,c=7,n=s
तु तु pos=i
तत्र तत्र pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
दोष दोष pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
वितर्केषु वितर्क pos=n,g=m,c=7,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i