Original

तद् ध्यानम् आगम्य च चित्तमौनं लेभे परां प्रीतिम् अलब्धपूर्वाम् ।प्रीतौ तु तत्रापि स दोषदर्शी यथा वितर्केष्व् अभवत् तथैव ॥ ४८ ॥

Segmented

अथ अ वितर्कम् क्रमशो अ विचारम् एकाग्र-भावात् मनसः प्रसन्नम् समाधि-जम् प्रीति-सुखम् द्वितीयम् ध्यानम् तदा अध्यात्म-शिवम् स दध्यौ

Analysis

Word Lemma Parse
अथ अथ pos=i
pos=i
वितर्कम् वितर्क pos=n,g=n,c=2,n=s
क्रमशो क्रमशस् pos=i
pos=i
विचारम् विचार pos=n,g=n,c=2,n=s
एकाग्र एकाग्र pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्रसन्नम् प्रसद् pos=va,g=n,c=2,n=s,f=part
समाधि समाधि pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
प्रीति प्रीति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
तदा तदा pos=i
अध्यात्म अध्यात्म pos=n,comp=y
शिवम् शिव pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दध्यौ ध्या pos=v,p=3,n=s,l=lit