Original

अथावितर्कं क्रमशोऽविचारम् एकाग्रभावान् मनसः प्रसन्नम् ।समाधिजं प्रीत्सुखं द्वितीयं ध्यानं तद् आध्यात्मशिवं स दध्यौ ॥ ४७ ॥

Segmented

खिन्नस्य सुप्तस्य च निर्वृतस्य बाधम् यथा संजनयन्ति शब्दाः अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः

Analysis

Word Lemma Parse
खिन्नस्य खिद् pos=va,g=m,c=6,n=s,f=part
सुप्तस्य स्वप् pos=va,g=m,c=6,n=s,f=part
pos=i
निर्वृतस्य निर्वृत pos=a,g=m,c=6,n=s
बाधम् बाध pos=n,g=m,c=2,n=s
यथा यथा pos=i
संजनयन्ति संजनय् pos=v,p=3,n=p,l=lat
शब्दाः शब्द pos=n,g=m,c=1,n=p
अध्यात्मम् अध्यात्म pos=n,g=n,c=2,n=s
ऐकाग्र्यम् ऐकाग्र्य pos=n,g=n,c=2,n=s
उपागतस्य उपागम् pos=va,g=m,c=6,n=s,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
बाधाय बाध pos=n,g=m,c=4,n=s
तथा तथा pos=i
वितर्काः वितर्क pos=n,g=m,c=1,n=p