Original

खिन्नस्य सुप्तस्य च निर्वृतस्य बाधं यथा संजनयन्ति शब्दाः ।अध्यात्मम् ऐकाग्र्यम् उपागतस्य भवन्ति बाधाय तथा वितर्काः ॥ ४६ ॥

Segmented

क्षोभम् प्रकुर्वन्ति यथा ऊर्मयः हि धीर-प्रसन्न-अम्बु-वहस्य सिन्धोः एकाग्र-भूतस्य तथा ऊर्मि-भूताः चित्त-अम्भसः क्षोभ-कराः वितर्काः

Analysis

Word Lemma Parse
क्षोभम् क्षोभ pos=n,g=m,c=2,n=s
प्रकुर्वन्ति प्रकृ pos=v,p=3,n=p,l=lat
यथा यथा pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p
हि हि pos=i
धीर धीर pos=a,comp=y
प्रसन्न प्रसद् pos=va,comp=y,f=part
अम्बु अम्बु pos=n,comp=y
वहस्य वह pos=a,g=m,c=6,n=s
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
एकाग्र एकाग्र pos=a,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
तथा तथा pos=i
ऊर्मि ऊर्मि pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
चित्त चित्त pos=n,comp=y
अम्भसः अम्भस् pos=n,g=n,c=6,n=s
क्षोभ क्षोभ pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
वितर्काः वितर्क pos=n,g=m,c=1,n=p