Original

क्षोभं प्रकुर्वन्ति यथोर्मयो हि धीरप्रसन्नाम्बुवहस्य सिन्धोः ।एकाग्रभूतस्य तह्तोर्मिभूताश् चित्ताम्भसः क्षोभकरा वितर्काः ॥ ४५ ॥

Segmented

तत्र अपि तद्-धर्म-गतान् वितर्कान् गुण-अगुणे च प्रसृतान् विचारान् बुद्ध्वा मनः-क्षोभ-करान् अशान्तान् तद्-विप्रयोगाय मतिम् चकार

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
वितर्कान् वितर्क pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
अगुणे अगुण pos=n,g=m,c=7,n=s
pos=i
प्रसृतान् प्रसृ pos=va,g=m,c=2,n=p,f=part
विचारान् विचार pos=n,g=m,c=2,n=p
बुद्ध्वा बुध् pos=vi
मनः मनस् pos=n,comp=y
क्षोभ क्षोभ pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
अशान्तान् अशान्त pos=a,g=m,c=2,n=p
तद् तद् pos=n,comp=y
विप्रयोगाय विप्रयोग pos=n,g=m,c=4,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit