Original

तत्रापि तद्धर्मगतान् वितर्कान् गुणागुणे च प्रसृतान् विचारान् ।बुद्ध्वा मनःक्षोभकरान् अशान्तांस् तद्विप्रयोगाय मतिं चकार ॥ ४४ ॥

Segmented

काम-अग्नि-दाहेन स विप्रमुक्तो ह्लादम् परम् ध्यान-सुखात् अवाप सुखम् विगाह्य अप्सु इव धर्म-खिन्नः प्राप्य इव च अर्थम् विपुलम् दरिद्रः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
दाहेन दाह pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विप्रमुक्तो विप्रमुच् pos=va,g=m,c=1,n=s,f=part
ह्लादम् ह्लाद pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
सुखात् सुख pos=n,g=n,c=5,n=s
अवाप अवाप् pos=v,p=3,n=s,l=lit
सुखम् सुख pos=n,g=n,c=2,n=s
विगाह्य विगाह् pos=vi
अप्सु अप् pos=n,g=f,c=7,n=p
इव इव pos=i
धर्म धर्म pos=n,comp=y
खिन्नः खिद् pos=va,g=m,c=1,n=s,f=part
प्राप्य प्राप् pos=vi
इव इव pos=i
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विपुलम् विपुल pos=a,g=m,c=2,n=s
दरिद्रः दरिद्र pos=a,g=m,c=1,n=s