Original

कामाग्निधाहेन स विप्रमुक्तो ह्लादं परं ध्यानसुखाद् अवाप ।सुखं विगाह्याप्स्व् इव घर्मखिन्नः प्राप्येव चार्थं चिपुलं दरिद्रः ॥ ४३ ॥

Segmented

कामैः विविक्तम् मलिनैः च धर्मैः वितर्क-वत् च अपि विचार-वत् च विवेक-जम् प्रीति-सुख-उपपन्नम् ध्यानम् ततः स प्रथमम् प्रपेदे

Analysis

Word Lemma Parse
कामैः काम pos=n,g=m,c=3,n=p
विविक्तम् विविच् pos=va,g=n,c=2,n=s,f=part
मलिनैः मलिन pos=a,g=m,c=3,n=p
pos=i
धर्मैः धर्म pos=n,g=m,c=3,n=p
वितर्क वितर्क pos=n,comp=y
वत् वत् pos=i
pos=i
अपि अपि pos=i
विचार विचार pos=n,comp=y
वत् वत् pos=i
pos=i
विवेक विवेक pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
प्रीति प्रीति pos=n,comp=y
सुख सुख pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=2,n=s,f=part
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit