Original

कामैर् विकितं मलिनैश् च धर्मैर् वितर्कवच् चापि विचारवच् च ।विवेकजं प्रीतिसुखोपपन्नं ध्यानं ततः स प्रथमं प्रपेदे ॥ ४२ ॥

Segmented

स कामधातोः समतिक्रमाय पार्ष्णिग्रहान् तान् अभिभूय शत्रून् योगात् अनागामि-फलम् प्रपद्य द्वारि इव निर्वाण-पुरस्य तस्थौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कामधातोः कामधातु pos=n,g=m,c=6,n=s
समतिक्रमाय समतिक्रम pos=n,g=m,c=4,n=s
पार्ष्णिग्रहान् पार्ष्णिग्रह pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अभिभूय अभिभू pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
योगात् योग pos=n,g=m,c=5,n=s
अनागामि अनागामिन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
प्रपद्य प्रपद् pos=vi
द्वारि द्वार् pos=n,g=f,c=7,n=s
इव इव pos=i
निर्वाण निर्वाण pos=n,comp=y
पुरस्य पुर pos=n,g=n,c=6,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit