Original

स कामधातोः सम्तिक्रमाय पार्ष्णिग्रहांस् तान् अभिभूय शत्रून् ।योगाद् अनागामिफलं प्रपद्य द्वारीव निर्वाञपुरस्य तस्थौ ॥ ४१ ॥

Segmented

मूलानि अथ त्रीणि अशुभस्य वीरः त्रिभिः विमोक्ष-आयतनैः चकर्त चमू-मुख-स्थान् धृत-कार्मुकान् त्रीन् अरीन् इव अरिः त्रिभिः आयस-अग्रैः

Analysis

Word Lemma Parse
मूलानि मूल pos=n,g=n,c=2,n=p
अथ अथ pos=i
त्रीणि त्रि pos=n,g=n,c=2,n=p
अशुभस्य अशुभ pos=n,g=n,c=6,n=s
वीरः वीर pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
विमोक्ष विमोक्ष pos=n,comp=y
आयतनैः आयतन pos=n,g=n,c=3,n=p
चकर्त कृत् pos=v,p=3,n=s,l=lit
चमू चमू pos=n,comp=y
मुख मुख pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
धृत धृ pos=va,comp=y,f=part
कार्मुकान् कार्मुक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
अरीन् अरि pos=n,g=m,c=2,n=p
इव इव pos=i
अरिः अरि pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
आयस आयस pos=a,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p