Original

ऋजुं समग्रं प्रणिधाय कायं कावे स्मृतिं चाभिमुखीं विधाय ।सर्वेन्द्रियाण्य् आत्मनि संनिधाय स तत्र योगं प्र्यतः प्रपेदे ॥ ४ ॥

Segmented

ऋजुम् समग्रम् प्रणिधाय कायम् काये स्मृतिम् च अभिमुखीम् विधाय सर्वा इन्द्रियाणि आत्मनि संनिधाय स तत्र योगम् प्रयतः प्रपेदे

Analysis

Word Lemma Parse
ऋजुम् ऋजु pos=a,g=m,c=2,n=s
समग्रम् समग्र pos=a,g=m,c=2,n=s
प्रणिधाय प्रणिधा pos=vi
कायम् काय pos=n,g=m,c=2,n=s
काये काय pos=n,g=m,c=7,n=s
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
pos=i
अभिमुखीम् अभिमुख pos=a,g=f,c=2,n=s
विधाय विधा pos=vi
सर्वा सर्व pos=n,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संनिधाय संनिधा pos=vi
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
योगम् योग pos=n,g=m,c=2,n=s
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit