Original

मूलान्य् अथ त्रीण्य् आसुधस्य वीरस् त्रिभिर् विमोक्षायतनैश् चकर्त ।चमूमुखस्थान् धृतकार्मुकांस् त्रीन् अरीन् इवारिस् त्रिभिर् आयसाग्रैः ॥ ४० ॥

Segmented

द्वेष-आयुधम् क्रोध-विकीर्ण-बाणम् व्यापादम् अन्तः प्रसवम् सपत्नम् मैत्री-पृषत्कैः धृति-तूण-संस्थैः क्षमा-धनुः-ज्या-विसृतैः जघान

Analysis

Word Lemma Parse
द्वेष द्वेष pos=n,comp=y
आयुधम् आयुध pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
विकीर्ण विकृ pos=va,comp=y,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
व्यापादम् व्यापाद pos=n,g=m,c=2,n=s
अन्तः अन्तर् pos=i
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
सपत्नम् सपत्न pos=n,g=m,c=2,n=s
मैत्री मैत्री pos=n,comp=y
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
धृति धृति pos=n,comp=y
तूण तूण pos=n,comp=y
संस्थैः संस्थ pos=a,g=m,c=3,n=p
क्षमा क्षमा pos=n,comp=y
धनुः धनुस् pos=n,comp=y
ज्या ज्या pos=n,comp=y
विसृतैः विसृ pos=va,g=m,c=3,n=p,f=part
जघान हन् pos=v,p=3,n=s,l=lit